700218 - Sri Dasavatara Stotra - Los Angeles

From Vanimedia

700218VA.LA - February 18, 1970

  • The purport to this song can be heard here


Śrī Daśāvatāra Stotra - 'Description of the Avatāras', from Gītā Govinda by Śrīla Jayadeva Gosvāmī - Vintage Series CDV 14 Track 3


(sung as kirtan; Śrīla Prabhupāda leads alternately with disciple)

(1)

Prabhupāda:

pralaya-payodhi-jāle dhṛtavān asi vedaṁ
vihita-vahitra-caritram akhedam

Disciple:

keśava dhṛta-mīna-śarīra jaya jagadīśa hare
jaya jagadīśa hare, jaya jagadīśa hare

Prabhupāda:

keśava dhṛta-mīna-śarīra jaya jagadīśa hare
jaya jagadīśa hare, jaya jagadīśa hare

O Keśava! O Lord of the universe! O Lord Hari, who have assumed the form of a fish! All glories to You! You easily acted as a boat in the form of a giant fish just to give protection to the Vedas, which had become immersed in the turbulent sea of devastation.

(2)

Disciple:

kṣitir iha vipulatare tiṣṭhati tava pṛṣṭhe
dharaṇi-dhāraṇa-kiṇa-cakra-gariṣṭhe
keśava dhṛta-(?)- rūpa jaya jagadīśa hare
jaya jagadīśa hare, jaya jagadīśa hare

Prabhupāda:

kṣitir ati vipulatare tiṣṭhati tava pṛṣṭhe
dharaṇi-dhāraṇa-kiṇa-cakra-gariṣṭhe
kṣitir ati vipulatare tiṣṭhati tava pṛṣṭhe
dharaṇi-dhāraṇa-kiṇa-cakra-gariṣṭhe
keśava dhṛta-kūrma-śarīra jaya jagadīśa hare
jaya jagadīśa hare, jaya jagadīśa hare
keśava dhṛta...dīśa hare, jaya jagadīśa hare

O Keśava! O Lord of the universe! O Lord Hari, who have assumed the form of a tortoise! All glories to You! In this incarnation as a divine tortoise the great Mandara Mountain rests upon Your gigantic back as a pivot for churning the ocean of milk. From holding up the huge mountain a large scarlike depression is put in Your back, which has become most glorious.

(3)

Disciple:

vasati daśana-śikhare dharaṇī tava lagnā
śaśini kalaṅka-kaleva nimagnā
keśava dhṛta-śūkara-rūpa jaya jagadīśa hare
jaya jagadīśa hare, jaya jagadīśa hare

Prabhupāda:

vasati daśana-śikhare dharaṇī tava lagnā
śaśini kalaṅka-kaleva nimagnā
keśava dhṛta-śūkara-rūpa jaya jagadīśa hare
jaya jagadīśa hare, jaya jagadīśa hare
keśava dhṛta-śūkara-rūpa jaya jagadīśa hare
jaya jagadīśa hare, jaya jagadīśa hare

O Keśava! O Lord of the universe! O Lord Hari, who have assumed the form of a boar! All glories to You! The earth, which had become immersed in the Garbhodaka Ocean at the bottom of the universe, sits fixed upon the tip of Your tusk like a spot upon the moon.

(4)

Disciple:

tava kara-kamala-vare nakham adbhuta-śṛṅgaṁ
dalita-hiraṇyakaśipu-tanu-bhṛṅgam
keśava dhṛta-narahari-rūpa jaya jagadīśa hare
jaya jagadīśa hare, jaya jagadīśa hare

Prabhupāda with congregation:

tava kara-kamala-vare nakham adbhuta-śṛṅgaṁ
dalita-hiraṇyakaśipu-tanu-bhṛṅgam
keśava dhṛta-narahari-rūpa jaya jagadīśa hare
jaya jagadīśa hare, jaya jagadīśa hare

Prabhupāda: Again.

Prabhupāda with congregation:

tava kara-kamala-vare nakham adbhuta-śṛṅgaṁ
dalita-hiraṇyakaśipu-tanu-bhṛṅgam
keśava dhṛta-narahari-rūpa jaya jagadīśa hare
jaya jagadīśa hare, jaya jagadīśa hare

Prabhupāda: Again.

O Keśava! O Lord of the universe! O Lord Hari, who have assumed the form of half-man, half-lion! All glories to You! Just as one can easily crush a wasp between one's fingernails, so in the same way the body of the wasplike demon Hiraṇyakaśipu has been ripped apart by the wonderful pointed nails on Your beautiful lotus hands.

(5)

Disciple:

chalayasi vikramaṇe balim adbhuta-vāmana
pada-nakha-nīra-janita-jana-pāvana
keśava dhṛta-vāmana-rūpa jaya jagadīśa hare
jaya jagadīśa hare, jaya jagadīśa hare

Prabhupāda with congregation:

keśava dhṛta-vāmana-rūpa jaya jagadīśa hare
jaya jagadīśa hare, jaya jagadīśa hare

Prabhupāda:

chalayasi vikramaṇe balim adbhuta-vāmana
pada-nakha-nīra-janita-jana-pāvana
keśava dhṛta-vāmana-rūpa jaya jagadīśa hare
jaya jagadīśa hare, jaya jagadīśa hare
keśava dhṛta-vāmana-rūpa jaya jagadīśa hare
jaya jagadīśa hare, jaya jagadīśa hare

O Keśava! O Lord of the universe! O Lord Hari, who have assumed the form of a dwarf brāhmaṇa! All glories to You! O wonderful dwarf, by Your massive steps You deceive King Bali, and by the Ganges water that has emanated from the nails of Your lotus feet, You deliver all living beings within this world.

(6)

Disciple:

kṣatriya-rudhira-maye jagad-apagata-pāpam
snapayasi payasi śamita-bhava-tāpam
keśava dhṛta-bhṛgupati-rūpa jaya jagadiśa hare
jaya jagadīśa hare, jaya jagadīśa hare

O Keśava! O Lord of the universe! O Lord Hari, who have assumed the form of Bhṛgupati (Paraśurāma)! All glories to You! At Kurukṣetra You bathe the earth in the rivers of blood from the bodies of the demoniac kṣatriyas that You have slain. The sins of the world are washed away by You, and because of You people are relieved from the blazing fire of material existence.

(7)

Disciple:

vitarasi dikṣu raṇe dik-pati-kamanīyaṁ
daśa-mukha-mauli-balim ramaṇīyam
keśava dhṛta-rāma-śarīra jaya jagadiśa hare
Jaya jagadīśa hare, jaya jagadīśa hare

Prabhupāda with congregation:

keśava dhṛta-rāma-śarīra jaya jagadīśa hare
jaya jagadīśa hare, jaya jagadīśa hare

O Keśava! O Lord of the universe! O Lord Hari, who have assumed the form of Rāmacandra! All glories to You! In the battle of Laṅkā You destroy the ten-headed demon Rāvaṇa and distribute his heads as a delightful offering to the presiding deities of the ten directions, headed by Indra. This action was long desired by all of them, who were much harassed by this monster.

(8)

Disciple:

vahasi vapuṣi viśade vasanaṁ jaladābhaṁ
hala-hati-bhīti-milita-yamunābham
keśava dhṛta-haladhara-rūpa jaya jagadiśa hare
jaya jagadīśa hare, jaya jagadīśa hare

Prabhupāda with congregation:

keśava dhṛta-haladhara-rūpa jaya jagadīśa hare
jaya jagadīśa hare, jaya jagadīśa hare

O Keśava! O Lord of the universe! O Lord Hari, who have assumed the form of Balarāma, the wielder of the plow! All glories to You! On Your brilliant white body You wear garments the color of a fresh blue rain cloud. These garments are colored like the beautiful dark hue of the River Yamunā, who feels great fear due to the striking of Your plowshare.

(9)

Disciple:

nindasi yajña-vidher ahaha śruti-jātaṁ
sadaya-hṛdaya darśita-paśu-ghātam
keśava dhṛta-buddha-śarīra jaya jagadīśa hare
jaya jagadīśa hare, jaya jagadīśa hare

Prabhupāda with congregation:

keśava dhṛta-buddha-śarīra jaya jagadīśa hare
jaya jagadīśa hare, jaya jagadīśa hare

O Keśava! O Lord of the universe! O Lord Hari, who have assumed the form of Buddha! All glories to You! O Buddha of compassionate heart, you decry the slaughtering of poor animals performed according to the rules of Vedic sacrifice.

(10)

Disciple:

mleccha-nivaha-nidhane kalayasi karavālaṁ
dhūmaketum iva kim api karālam
keśava dhṛta-kalki-śarīra jaya jagadīśa hare
jaya jagadīśa hare, jaya jagadīśa hare

Prabhupāda with congregation:

keśava dhṛta-kalki-śarīra jaya jagadīśa hare
jaya jagadīśa hare, jaya jagadīśa hare

O Keśava! O Lord of the universe! O Lord Hari, who have assumed the form of Kalki! All glories to You! You appear like a comet and carry a terrifying sword for bringing about the annihilation of the wicked barbarian men at the end of the Kali-yuga.

(11)

Disciple:

śrī-jayedeva-kaver idam uditam udāraṁ
śṛṇu sukha-daṁ śubha-daṁ bhava-sāram
keśava dhṛta-daśa-vidha-rūpa jaya jagadīśa hare
jaya jagadīśa hare, jaya jagadīśa hare

Prabhupāda with congregation:

keśava dhṛta-daśa-vidha-rūpa jaya jagadīśa hare
jaya jagadīśa hare, jaya jagadīśa hare

O Keśava! O Lord of the universe! O Lord Hari, who have assumed these ten different forms of incarnation! All glories to You! O readers, please hear this hymn of the poet Jayadeva, which is most excellent, an awarder of happiness, a bestower of auspiciousness, and is the best thing in this dark world.

Disciple:

tava kara-kamala-vare nakham adbhuta-śṛṅgaṁ
dalita-hiraṇyakaśipu-tanu-bhṛṅgam
keśava dhṛta-narahari-rūpa jaya jagadīśa hare
jaya jagadīśa hare, jaya jagadīśa hare

Prabhupāda with congregation:

tava kara-kamala-vare nakham adbhuta-śṛṅgaṁ
dalita-hiraṇyakaśipu-tanu-bhṛṅgam
keśava dhṛta-narahari-rūpa jaya jagadīśa hare
jaya jagadīśa hare, jaya jagadīśa hare

Prabhupāda:

Jaya oṁ viṣṇu-pāda paramahaṁsa parivrājakācārya
aṣṭottara-śata śrīmad bhaktisiddhānta sarasvatī gosvāmī prabhupāda ki jaya

108 glories to the wandering mendicant and topmost swanlike devotee, the great preceptor His Divine Grace Śrīla Bhaktisiddhānta Sarasvatī Gosvāmī Mahārāja Prabhupāda, who has taken shelter at the feet of Lord Viṣṇu.

ananta-koṭi vaiṣṇava-vṛnda kī jaya

All glories to the countless millions of Vaiṣṇavas.

nāmācārya śrīla haridāsa ṭhākura kī jaya

All glories to the ācārya of the holy name, Haridāsa Ṭhākura.

premse kaho śrī-kṛṣṇa-caitanya-prabhu-nityānanda
śrī-advaita gadādhara śrīvāsādi-gaura-bhakta-vṛnda kī jaya

With love call out to Lord Śrī Kṛṣṇa Caitanya, Lord Nityānanda, Advaita Ācārya, Gadādhara, Śrī Śrīvāsa, and all the devotees of Lord Gaura.

śrī śrī rādhā-kṛṣṇa gopa-gopīnātha śyāma-kuṇḍa
rādhā-kuṇḍa giri-govardhana kī jaya

All glories to Śrī Rādhā and Śrī Kṛṣṇa, the Lord of the gopas and gopīs. All glories to Śyāma-kuṇḍa, Rādhā-kuṇḍa and Govardhana Hill.

vṛndāvana-dhāma kī jaya

All glories to the abode of Vṛndāvana.

navadvīpa-dhāma kī jaya

All glories to the abode of Navadvīpa.

samavetā-bhakta-vṛndā kī jaya

All glories to the assembled devotees.

All glories to the assembled devotees.

All glories to the assembled devotees.

Thank you very much.